रविवार, 24 जनवरी 2021

जना विभक्तीर्नवगच्छन्ति

तृतीयस्तरीयछात्रान्पाठयामि। मम वर्गे ये छात्रा वर्तन्ते ते बहुभ्यो वर्षेभ्यः संस्कृतं पठन्ति। परन्त्वितोऽपि प्रायशः संस्कृतेन सम्भाषितुन्न शक्नुवन्ति। किञ्च सम्यग्विभक्तिप्रयोजनङ्कर्तुन्न शक्नुवन्ति। कारणङ्किम्? अभ्यासाभावः। वर्गाद्गत्वा ते कदापि संस्कृताय न प्रयतन्ते। तर्हि कौशलङ्कथं वर्धेत? सप्ताहे घण्टामात्रं वर्गमागत्य तु संस्कृतकौशलन्न लप्स्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें