रविवार, 8 नवंबर 2020

भयङ्करी चित्रक्रीडाङ्क्रीडामि

'एम्नीसिया-द-डार्क्-डिसेन्ट्' इति भयङ्करी चित्रक्रीडाङ्क्रीडामि। सम्यक्प्रगतिर्वर्तते। नियतरूपेण क्रीडेयमुत नेति न ज्ञातं परन्त्वेतावत्पर्यन्तं सहासङ्कृत्वा क्रीडामि। पुत्रस्तस्याः क्रीडाया बिभेति। परन्तु तस्य रुचिरस्ति। अग्रे किं भविष्यति, के के प्रेता आगच्छेयुरिति कुतूहलमस्ति तस्य। अतो भीत्वापि स ताङ्क्रीडां पश्यति यदा कदाप्यहङ्क्रीडामि। तस्य सहकारो मह्यमपि रोचते। केवलोऽहं यदि क्रीडेयं तर्हि भयनैरस्यावसादाननुभवामि। यदि स मया सह क्रीडति तर्हि सर्वं सरलं भासते। इदानीं प्रायः सप्तप्रतिशतक्रीडा समाप्ता। दिपावलीपर्वणः पूर्वं पर्यवसास्यामीति लक्ष्यमस्ति। ततः परङ्क्रीडामुद्रिकायामन्ये द्वे चित्रक्रीडे स्तः। ते अपि भयङ्कर्यौ। ते अपि क्रीडिष्यामि। तिस्रोऽपि क्रीडाः क्रीडनाय प्रायः केचन मासा आवश्यकाः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें