गुरुवार, 10 अगस्त 2017

नूतनभाषाया ज्ञानस्य कृते के के यत्ना कर्तव्याः?

केषुचित् गतदिनेष्वहं संस्कृतकक्षायां नीरवमुपविशामि, श्रोतारूपेण सर्वाणि शृणोमि च। कक्षायां पञ्चविंशतिर्जना संस्कृतपिपठिषोद्वहन्तीति ज्ञात्वा मम मनो मोमुद्यते। परन्तु केवलं पिपठिषयैव भाषा न जास्यते। पिपठिषा सह बहवो यत्ना अप्यावशयकाः। छात्रा पिपठिषा तूद्वहन्ति परन्तु प्रयत्ना करणार्थं समयो न व्ययन्ति। लघुमात्रायां समादिष्टङ्गृहकार्यमपि न कुर्वन्ति। त्रीणि वाक्यान्यपि न लिखन्ति। ये लिखन्ति ते नियमा निर्देशाश्च न पालयन्ति। कक्षाया पञ्चनिमेषपूर्वञ्झटिति कानिचन वाक्यानि प्रेषयन्ति। अमूनि वाक्यानि प्रमादग्रस्तानि। कथं तर्हि ते भाषा जानीयुः? नूतनभाषाया ज्ञानार्थङ्कोऽप्यल्पमार्गो नास्ति। दूरवाण्या संभाषणङ्कर्तव्यम्। बहूनि पुस्तकानि पठितव्यानि। बहवो घण्टा यापनीयानि, कठोरपरिश्रमश्च कर्तव्यः। एकैकावसरे संस्कृतँव्वक्तव्यम्। कोऽप्यन्यो मार्गो नास्तीति तैर्ज्ञातव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें