शनिवार, 19 अगस्त 2017

तत्त्वमसि

अद्य वयमेकस्य प्रसिद्धवाक्यस्य विषये चर्चा कुर्मः। एतद्वाक्यं व्याकरणस्य दृष्ट्याति सरलमस्ति परन्तु तस्यार्थो गभीरः। एतद्वाक्यमिति -

तत्त्वमसि

कदाचिद्भवत्सु कैश्चन जनैरेतद्वाक्यं पूर्वमेव श्रुतम्। इदँव्वाक्यञ्चन्दयोगोपनिषदे पठितुं शक्यते। तस्मिञ्छास्त्रयेतद्वाक्यमुड्डलकस्तस्य पुत्रः श्वेतकेतुरेतयोर्मध्ये प्रवर्तमाने सम्भाषणे श्रूयते। इदँव्वाक्यं वेदान्तसनातनधर्मे ‘महावाक्यम्’ इति नाम्नोच्यते।

एतदतिलघुवाक्यम् - सामान्यत एकशब्दरूपे लिख्यते श्रूयते च परन्त्वस्मिन् वाक्ये त्रयः शब्दा सन्ति। सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तत्, त्वम्, असि।

वयं पूर्वमेव जानीमः ‘तत्’ इति शब्दः किमस्ति - ‘तत्’ नपुंसकलिङ्गसर्वनाम - तत् ते तानि, ‘त्वं’ इत्युक्ते भवान् - त्वं युवां यूयम्। असि - एष शब्दो कः? - ‘असि’ अस् इति धातोर्मध्यमपुरुषस्यैकवचनमस्ति - समरणार्थमस् धातोः रूपाणि वदामि - अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः। उदाहरणार्थं

स बालकोऽस्ति। त्वं बालकोऽसि।

परन्त्वेतद्वाक्यं ‘तत्’ इति शब्दमाध्यमेन कस्योल्लेखः करोति? अत्र ‘तत्’ ब्राहमनमुल्लेखयति। अत्र ब्राहमनशब्दस्य अर्थः पण्डितः, अर्चकः, भिक्षुक इत्यादयो नास्ति परन्तु ब्राहमनशब्दस्यार्थः - परमात्मा, ईश्वर, तत्वता, ब्रह्माण्ड इत्यादयोऽस्ति। अत एतद्ववाक्यङ्कथयति - त्वं परमात्मा चैकैव।

एतदाश्चर्यजनकँव्वाक्यङ्कथं सत्यं भवितुमर्हति? अवगमनार्थं यदा कदा ‘अहं’ एष शब्दस्य विषये त्वञ्चिन्तयसि, केवलं शारीरिकरूपेण मा चिन्तय। शरीरस्त्वस्थाय्यल्पकाल्यस्ति । मृत्युसमये शरीरस्य नाशो भवति। परन्त्वात्मा मृत्योः पश्चादेव जीवति। स कञ्श्चनान्यशरीरं धारयति। अतोऽस्मिन् वाक्ये ‘त्वं’ इति शब्दस्तवात्मानमुल्लेखयति न तव शरीरम् । तवात्मा परमात्मैकैव - इत्यर्थः।

अस्य वाक्यस्य विषयेऽधिकज्ञानमिच्छन्तु चेत् - अद्वैतवेदान्तमिमांसा विषये पठन्तु।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें