सोमवार, 14 अगस्त 2017

जीवने कीदृशानि लक्ष्यानि स्युः

सर्वेषांञ्जीवनेषु बहूनि लक्ष्यानि वर्तन्ते। कश्चन कार्यालये पदोन्नतिं प्राप्तुमिच्छति, काचन धनमर्जयितुमिच्छति, कश्चन प्रसाद इव गृहस्य निर्माणङ्कर्तुमिच्छति, काचन बहुमूल्यङ्कारयानञ्चिक्रीषति, कश्चन काचित्सपर्धायां प्रथमस्थानं प्राप्तुमिच्छति। मनुष्यस्य वाञ्छा अगणनीयाः। यदा यदा काचिदिच्छा पूरिता, झटिति प्राप्तवस्तुनो महत्वपूर्णता न्यूनीजाता। क्षणमात्रयागामीच्छा पूरयितुङ्किंक्रियेदिति चिन्तने मनुष्यो व्यस्तो भवति। एतादृशञ्चिन्तनञ्जीवने हर्षं सन्तोषञ्च न्यूनीकरोति। अतो जीवने कीदृशानि लक्ष्यानि पालनीयानीति चिन्तनं महत्वपूर्णम्। सर्वाणि लक्ष्यानि त्रिविधानि। प्रथमायाम् - मनुष्यस्य सम्पूर्णं नियन्त्रणमस्ति, द्वितीयायाम् - किञ्चिन्नियन्त्रणमस्ति, तृतीयायाम् - किञ्चिदपि नियन्त्रणं नास्ति। मुख्यतो जीवने प्रथमा विधा लक्ष्यान्येव पालनीयानि यतः सम्पूर्णनियन्त्रणङ्कारणेन ताँल्लक्ष्यान् साधयितुं शक्यन्ते। अतो जीवने हर्षः सन्तुष्टिश्च वर्धिष्येते। यानि लक्ष्यानि मनुष्यस्य नियन्त्रणे न सन्ति तानि न पालनीयानि यतो यदा तानि न प्राप्तानि तर्हि मनसि पीडोद्वभवेत्। अतो जीवने कानि लक्ष्यानि पाल्येरनिति चिन्तनीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें