रविवार, 3 सितंबर 2017

सुभाषितम्

सुभाषितम् - अस्य शब्दस्य का परिभाषा? भाषितमित्युक्ते ‘उक्तं वचनं’। अतः सु-भाषितम् - समीचीनँव्वचनमथवा बुद्धियुक्तँव्वचनमित्यर्थः। इदानीँव्वयमेकं सुभाषितम्पठिष्यामः। परन्त्वेतत्सुभाषितं विशेषमस्ति। एतत्सुभाषितं सुभाषितस्य विषयैवास्ति। एतत्सुभाषितमिति-

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्॥

प्रथमतः प्रथमवाक्यस्यान्तिमशब्दं पश्यामः। गीर्वाणभारती - एतस्मिञ्छब्दे द्वौ शब्दौ स्तः। गीर्वाण भारती च। गीर्वाणार्थः - देवः, भगवान्, ईश्वरः इत्यादयः। भारतीत्युक्ते - वाणी, वचनानि, भाषा इत्यादयः। अतो गीर्वाणभारती शब्दस्यार्थः कः? या भाषा देवानां भाषा सा गीर्वाणभाषा (अयं व्यधिकरणबहुव्रीहिसमासः - या भारती गीर्वाणानां सा)। कस्या भाषाया एतदुचितं विवरणं? संस्कृतभाषैव खलु। दिव्यार्थः कः? दिव्यशब्दो देवशब्दादुत्पद्यते। अतो दिव्यार्थः - स्वर्गादवतरिता। सम्प्रति वयं प्रथमवाक्यस्यार्थोऽवगन्तुं शक्नुमः। सर्वासु भाषासु संस्कृतभाषैवातीवमधुरा दिव्या चेति प्रथमवाक्यस्यार्थः।

द्वितीयवाक्यं पश्यामः। ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्। ततोऽपि - सन्धिविच्छेदः कृत्वा - ततः अपि इत्येतौ शब्दौ लभ्येते। ततः अपि काव्यं मधुरं - इत्युक्ते भाषाया अपेक्षया कविता मधुराः सन्ति। तस्मादपि सुभाषितम् - पुनर्सन्धिविच्छेदः कृत्वा तस्मात् अपि इत्येतौ शब्दौ लभ्येते। तस्मात् अपि सुभाषितमर्थः कः? कविताभिरपेक्षया सुभाषितानि मधुराणि सन्ति।
इदानीँव्वयमेतस्य सुभाषितस्यार्थस्संक्षिप्तरूपे कथयितुं शक्नुमः - सर्वासां भाषानामपेक्षया संस्कृतं मधुरा। संस्कृतभाषाया अपेक्षया संस्कृतभाषायां विरचिताः कविता मधुराः। कवितानामपेक्षया सुभाषितान्यर्थाद्बुद्धियुक्तानि वचनानि मधुराणि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें