रविवार, 3 सितंबर 2017

दिशः

भूतवर्तमानकालयोर्दिशः सर्वदा महत्वपूर्णाः। संस्कृतभाषायां दिशानां बहूनि नामानि सन्ति। कानिचन नामानीमानि -

पूर्वा - प्राची, ऐन्द्री
पश्चिमा - प्रतीची, वारुणी
उत्तरा - उदीची, कौबेरी
दक्षिणा - अवाची, याम्या

पूर्वोत्तरा - ऐशानी
पश्चिमोत्तरा - वायवी
दक्षिणपूर्वा - आग्नेयी
दक्षिणपश्चिमा - नैर्ऋती

अन्तिमचतस्रो दिशो विदिश इत्युच्यन्ते। अमूभिर्दिगन्तराललक्षणबहुव्रीहिसमासोऽपि विरच्यन्ते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें