शनिवार, 21 मार्च 2020

खाद्यानाङ्क्रयणम्

करोनाविषाणुवशात् सर्वे गृहे स्थिताः। जनसमूहे न गन्तव्यमित्यादेशः। परन्तु भोजनन्तु क्रेतव्यमेव। यदि भोजनापणङ्गम्येत तर्हि तत्रत्यजनसम्मर्दवशाद्विषाणोः प्रापणस्य सम्भावना। अतोऽन्तर्जालेन खाद्यानि क्रेतव्यानीति वरम्। परन्त्वावामेव नैवञ्चिन्तयावः। सर्वेषां तादृशञ्चिन्तनम्। इत्यतोऽन्तर्जालेन क्रयणमपि दुष्करम्। ह्यो बहुयत्नात् परं द्वे क्रयणादेशावदद्व। एकमद्यागच्छेत्। अन्यच्छ्वः। आदिष्टेषु कति वस्तून्यागच्छेयुरिति द्रष्टव्यं यतो बहूनाङ्क्रयणादेशवशाद्वाहकजनानां वस्तूनाञ्चाभावः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें