मंगलवार, 10 मार्च 2020

करोनाविषाणुरंशापणश्च-२

गतसप्ताहयोरंशापणो विंशतिप्रतिशतं न्यपतत्। अंशापणे पतत्यहं बहून्यंशपत्राण्यक्रीणाम्। यदा सर्वैरंशपत्राणि विक्रीयमाणानि तदा मया तानि क्रीयमाणानि आसन्। यद्यप्यहं मम पित्रा सह न समभाषे तथापि जानाम्यहं स एतादृशीं योजनान्नाङ्गीकरोति। तन्मतावंशापणे यत्सर्वैः क्रियते तदेवास्माभिः करणीयम्। अहं तु विपरीततया व्यवाहरम्। केन तर्केणाहमक्रीणाम्? सरलतर्कः। अंशापणे पतत्यंशपत्राणां मूल्यानि न्यूनायन्ते। तर्हि किमर्थन्न क्रेतव्यानि - विशेषतो भगवत्कृपयैतद्धनस्य मह्यं समनन्तरमावश्यकता नास्ति। वृधावस्थायामवशकता भविदिति मन्ये। अतोऽंशपत्राणि क्रीत्वासौ निधिर्वर्धनीयाः। अहं मूर्ख उत मेधावी समय एव बोधयिष्यति। प्रायः पञ्चविंशतिवर्षेभ्यः पश्चाज्ज्ञास्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें