शनिवार, 31 अक्तूबर 2020

ऐन्द्रजालिकोऽस्मि

अहमैन्द्रजालिकोऽस्मीत्यद्य प्रमाणितम्। वयं सर्वदा प्रातराशङ्गृहयेव कुर्मः। अतिविरलतया बहिस्तो भोजनमानयामः। अद्याहं पञ्चवादनेऽजागरिषम्। कुटुम्बः सुप्त आसीत्। बहिर्गत्वा प्रातराशमानैषम्। किञ्चित्कालानन्तरं पुत्रो जागृतः। सोऽवादीद्बहिस्तो भोजनमानेतुं शक्यते वा। अहं तमवादिषं यदहं क्षणाभ्यान्तरे भोजनं प्रकटयितुं शक्नोमि यतोऽहमैन्द्रजालिकः। सोऽहसीत्। अहं मन्त्रमेकं पठित्वा तमवदं यत्तेनोत्पीठिकायां द्रष्टव्यम्। सोऽद्राक्षीत्। तत्र भोजनं विद्यमानः! स विस्मितः। तस्य माताजीहसत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें