शुक्रवार, 9 अक्तूबर 2020

पुत्रः श्वर्गन्ता

यस्मात्कालात्कोरोणाविषाणुः प्रसृतस्तस्मात्कालात्पुत्रस्तस्य मातामह्या गृहन्न गतः। सामान्यतः स द्वयोर्मासयोस्तु गच्छत्येव। सम्प्रति दशमासा गताः। कोरोणाविषाणुस्तु जीवनस्य भाग एवाद्यत्वे। अतः कियत्कालं यावत्पुत्रन्नागमयेव? स तस्य मातामही मातामहश्च सर्वे हर्षितास्तस्यागमनेन। अहं श्वस्तं नेतास्मि। अर्धमार्गं मिलित्वा पुत्रं तस्य मातामह्यै दातास्मि। तस्य माता सोमवासरे तमानेता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें