रविवार, 11 अक्तूबर 2020

आलस्यान्वितं दिनम्

अहं सर्वदा यत्किमपि कुर्वन्नस्मि। यदि कार्यालयस्य कार्यन्नास्ति तर्हि वाद्ययन्त्राभ्यासं व्यायामं वा कुर्वे। अद्यैतावत्पर्यन्तमुभयोः किमपि न कृतम्। आलस्यङ्कृतमस्माद्मनः खिद्यते परन्तु सुखमप्यनुभवामि। दिनं दीर्घं शनैश्च भासते। उभयोर्दिनयोः सङ्गणकेऽपि न्यूनः समयो यापितो मया। काले कालयीदृशं दिनं भवेच्चेत्प्रायर्लाभायैव न हानये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें