शनिवार, 18 अप्रैल 2020

कियान् समयः क्षिप्यते

बाल्यकाले मम कुटुम्बो बान्धवाश्च सर्व एकस्मिन् परिसरयुवास। ह्य एकेन कुटुम्बसदस्येनास्माकं सर्वेषां व्हाट्सैपगणा रचितः। एतत्तु मोदकः। परन्तु ह्यः साँयकालादारभ्याद्य प्रातःकालं पर्यन्तं तस्मिन् गणे त्रिंशत्सन्देशा आगताः। तेष्वेकोऽपि न लाभकरी। सर्वे सन्देशा विनोदिकाः, प्रहेलिकाः, चलनचत्राणि वा। न दृश्येरँश्चेदपि तान् सन्देशान् परिशीलनाय किञ्चित्समयस्त्वाश्यक एव किल? मद्दृष्ट्या तादृशः समयो व्यर्थीस्यात्। केन कारणेन जना एतादृशं समयं व्यर्थतया यापयन्ति न जाने।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें