बुधवार, 15 अप्रैल 2020

गृहात् पठनम्

सम्प्रति पुत्रो गृहादधीते। यादृश्यौपचारिकता विद्यालयेऽस्ति तादृशी स गृहे नानुभवति। यद्यप्यावामौपचारिकतां दर्शयावस्तथापि स रोदिति कार्यकरणसमये। आवां तं वदावः - त्वं विद्यालये तु न रोदिषि, गृहे किमर्थं निमेषाभ्यान्तरेऽश्रूणि स्रावयसि? यदाकदापि सोऽध्ययनमारभते क्षणाभ्यान्तरे स विजृम्भते। अहं तमवदम् - बहुभ्यो दिनेभ्यस्त्वं विद्यालयन्न गच्छेः, गृहमेव पाठशालायते, अतो गृहे सम्यक्तयाधीष्व।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें