गुरुवार, 2 अप्रैल 2020

प्रतिदिनं भ्रमणम्

यतः पुत्रो विद्यालयन्न गच्छति, मित्रैः सह न क्रीडति, अतः सर्व इव स गृहयेव तिष्ठति। परन्तु व्यायामं त्वावश्यकम्। तदर्थं यावच्छक्यमहं मम पुत्रञ्च प्रतिदिनं भ्रमणाय गच्छावः। अद्य वातावरणं सम्यगस्ति। दीर्घभ्रमणङ्कुर्यावेति ममेच्छाभूत्। परन्तु तस्य रुचिर्दूरदर्शनेऽस्ति। भ्रमणाय सोऽगमत् परन्तु तस्य मनस्तु दूरदर्शने स्थितम्। तस्माल्लघुभ्रमणङ्कृत्वागमाव।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें