शनिवार, 2 मार्च 2019

दक्षिणात्याश्छात्राः

पूर्वतने वर्षे मम संस्कृतवर्गे त्रयश्छात्रा दक्षिणनगरादागच्छन्ति स्म। पञ्चविंशतिमैलमितान् यावद्वाहनञ्चालयित्वा तयागच्छन्ति स्म। नगरस्य दक्षिणभागेऽप्येको वर्गो भवेदिति तेष्वेकस्याभियाचना। अस्माकं शिक्षणगणस्य काचिन्महिला याम्यायां वसति। इदानीं तया नगरस्य दक्षिणभागे वर्गो निरूह्यते। ते छात्रा मम वर्गं त्यक्तवा तस्या वर्गे भागं वहन्ति। तेषाङ्गृहं निकषा वर्गो भवतीति तेभ्यः सुकरम्। यद्यपि ते मम वर्गे नागच्छन्ति तथापि तेऽस्मिन् सप्ताहे मम वर्गस्य गृहकार्यङ्कृतवन्तः। एतद्दृष्टवा महान्तं सन्तोषमनुभवामि। तेषामुत्साहो ज्ञानञ्च वर्धेयातामिति सन्तोषदायिनी वार्ता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें