रविवार, 21 जून 2020

ᳲ ᳳ ᳵ ᳶ ळ म॒ क॑

अहं 'लैनक्स्' सङ्गणकं प्रयुञ्जे। तस्मिन्बहुभ्यो वर्षेभ्यो देवनागरीकीलफलकविधानं प्रायुञ्जि। तेनैव मया संस्कृतण्टङ्क्यते। अदो विधानं हिन्दीटङ्कनाय। केचनाक्षराः (विसर्गविरामावग्रहाः प्रभृतयः) हिन्द्यां विरलतयोपयुज्यन्तॆ। तादृशानामक्षराणां विधाने स्थितिरुचितस्थाने नास्ति। अद्याद्राक्षं संस्कृतविधानमुपलभ्यते। तदारोपितम्। यद्यप्यहं वैदिकसंस्कृतन्न टङ्कयामि (एतावत्पर्यन्तम्) तथापि तस्मिन्विधाने वैदिकाक्षरान्दृष्ट्वा हृष्टोऽभूवम्। जिह्वामूलीय उपध्मानीयः स्वरितोऽनुदात्त इत्यादीनक्षरान् (ᳲ ᳳ ᳵ ᳶ ळ म॒ क॑) दृष्ट्वामोदिषि। अद्यारभ्येमं विधानमेव प्रयोक्ष्ये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें