शनिवार, 13 जून 2020

जलसेचकयन्त्रम्-२

जलसेचकयन्त्रं समीकृतम्। जलसेचनायोद्यानन्नवसु भागेषु विभक्तमस्ति। तेषु भागेषु पञ्चमः षष्ठः सप्तमश्च भागा जलंन्न प्राप्नुवन्ति स्म। जलसेचननियन्त्रणयन्त्रे दोष आगतः। कार्यकर्तृणा दोषो निवारितः। सम्प्रति नवापि भागा जलं प्राप्नुवन्ति। अद्यः प्रातःकालेऽहं तद्यन्त्रमवालोकिषि। नवमो भागो किञ्चिन्न्यूनतया जलं प्राप्यते। अपि च केचन जलसेचकोत्सा स्वेन भूमेरुपरि नागच्छन्ति, पुनर्भूमौ नावतरन्ति। हस्तेन तान्गतिर्देया। परन्तु सम्प्रति प्रायशो जलसेचकयन्त्रं सम्यक्कार्यङ्करोति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें