रविवार, 28 जून 2020

पूर्वतनं फलकविधानं प्रयुञ्जे

नूतनफलकविधानं प्रयोक्ष्ययिति मया पूर्वोक्तम्। केभ्यश्चिद्दिनेभ्यो नूतनफलकविधानं प्रयुज्याबोधं यत्तद्विधानङ्किञ्चित्कष्टदायकोऽस्ति। प्रायः सम्यगस्ति परन्तु तस्मिन्विधाने केचित्स्वरा उचितस्थाने न सन्तीति मम चिन्तनम्। विशेषत गुणवृद्धिस्वरस्थानाः सम्यङ्न सन्ति । टङ्ककने तेषां प्रयोगस्तु बहुशो भवति परन्तु फलके तेषां स्थितिर्यत्रास्ति तन्मम सौकार्याय नास्ति। अतः पुनः पूर्वतनविधानमधिगच्छामि। यदि कदापि वैदिकाक्षराणाण्टङ्कनमावश्यकं भवेत्तर्हि तत्फलकविधानं प्रयोक्ष्ये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें