गुरुवार, 25 जून 2020

आतिष्व

अद्य पुत्रः सार्धसप्तवादनेऽजागरीत्। अतः प्रातराशङ्कृत्वावां भ्रमणायागमाव। स द्विचक्रिकयातीदहं तमनुसरन्पादाभ्यामातिषम्। यतोऽहञ्चलनयन्त्रे नियततया घण्टामितञ्चलामि तथापि पञ्चदशनिमेशेष्वेव स्वेदार्द्रोऽभूवम्। चलनयन्त्रे दशडिगरीमितं प्रतिकूलञ्चलामि। जानुवेदनावशान्न धावामि। पुत्रे द्विचक्रिकायां सति मम धावनमभूदेव। यद्यपि चलनयन्त्रे मैलत्रयमितञ्चलामि धावने मैलात्परमेवाक्लमम्। यावान्स्वेदश्चलनयन्त्रे त्रिमैलमितञ्चलित्वा स्रवेत्तावान्स्वेदो मैलमात्रं धावनात्परमेवास्नौत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें