रविवार, 29 जुलाई 2018

अभिनवशुकसारिका-१

साम्प्रतकाले ‘अभिनवशुकसारिका’ इति नाम्ना पुस्तकपठने निरतोऽहम्। अदः पुस्तकं राधावल्लभत्रिपाठीवर्येण लिखितम्। तस्यान्यानि पुस्तकानीवेदं पुस्तकमप्याह्लादका भाषा प्रयोजयति पाठकाँश्च रमयति। अदः पुस्तकं ‘शुकसप्तति’ इति प्राचीनग्रन्थेन प्रेरितम्। तद्वदस्मिन् पुस्तकेऽपि कश्चन शुकः कथाः श्रावं श्रावं मुख्यनायिकां गृहाद्बहिर्गमनाद्रुणद्धि। पुस्तकं द्वयोर्भागयोर्विभाजितम्। प्रथमभागो मह्यमरोरुच्यत्। अमुष्मिन् भागे कथा लघवा रुचिकारिण्यश्च। द्वितीयभागः कथाकारेण केभ्यश्चिद्वर्षेभ्योऽनन्तरमलिख्यत्। स भागः प्रथमभागस्यापेक्षया भिन्नः। कथा दीर्घाः। बहवः कथा नाटकविषये। लेखकः स्वयमेव नाटकशास्त्रनिपुणः। नाटकशास्त्रस्य शोधकर्ता सः। नाटकास्तस्य हृद्गता इति स्पष्टम्। द्वितीयभागे कासुचित्कथासु बहून्नाटकान् वर्णनं दरीदृश्यते। तेषां नाटकानाङ्कथाभिः सह कोऽपि न सम्बन्धः। तथापि नाटकानाँव्वर्णनं दीर्घम्। तन्नीरसमभान्माम्। पुस्तकपठनं समाप्तप्रायम्। पठनं परिसमाप्य पुनः पुस्तकविषये किञ्चिद्वदिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें