शनिवार, 21 जुलाई 2018

कथालहरी

नागराजराववर्येण विरचितं ‘कथालहरी’ इत्याख्यया पुस्तकमपठम्। पुस्तकेऽस्मिन्नुत्कृष्टभाषा दृश्यते। प्रायः सर्वासाङ्कथानां विषयो विवाह एव। तेनाहन्नोत्सहे। द्वित्राः कथा एकस्य विषये भवेयुश्चेत्तत् स्वीकरणीयं परन्तु सर्वाः कथा यदि तथा भवेयुस्तल्लेखकस्य कल्पनाशक्तौ संशयं दधाति। अन्तिमकथां तु यातँय्यातम् पठितुन्नाशक्नवम्। सा काचित्पौराणिककथा। कथाया विषय इतस्ततो भ्रमति। भाषापि कठिना। भाषाकाठिन्यं तु लेखकस्य दोषो न - ममैव। तथाप्यर्वाचीनकाले लेखकाः संस्कृतेन कथा रचयन्ति तन्महते सन्तोषाय। इदं पुस्तकं पठनार्हम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें