शनिवार, 21 जुलाई 2018

सङ्गणकं देवनागरी च

सङ्गगणके दूरवाण्याञ्च भारतीया जना भारतीयभाषा प्रायो लैटिनमातृकयोट्टङ्कयन्ति। एतद्दृष्ट्वा मम मनश्चेखिद्यते। भारतीया जनाः स्वस्या लिप्या स्वेषां भाषान्न लिखन्ति। शोचनीया स्थितिरियम्। बहवो जनास्तु सङ्गणके देवनागरी कथमुट्टङ्कनीयेति न जानन्ति। न जानन्तीति न दुःखकरि परं स्वस्याँल्लिप्यामासक्तिर्न दर्शयन्ति, तस्याष्टङ्कनङ्कथङ्कर्तुं शक्यतयिति ज्ञानाय प्रयत्ना न कुर्वन्त्येतच्छोचनीयम्। देवनागर्यन्या भारतीया लिपयश्च सुन्दर्यो लिपयः। तासाण्टङ्कने गर्वोऽनुभवितव्योऽस्माभिः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें