सोमवार, 30 मई 2022

पुत्राय तन्त्रांशः

अद्य पुत्रं तन्त्रांशमपाठिषम्। पैथनिति भाषां तं पाठयामि। अद्यत्वे तन्त्रांशलेखनमत्युपयोगि कौशलमस्ति। ये तन्त्रांशं लेखितुं शक्नुवन्ति ते बहून्नुद्योगान्लब्धुं शक्नुयुः। अपि च तन्त्रांशलेखने मस्तिष्कस्य व्यायामं भवति। पुत्रस्य तन्त्रांशे रुचिर्वर्धेतेतीच्छामि। परन्तु कस्मिंश्चिदपि कार्ये यदि श्रम आवश्यकस्तर्हि तत्कार्यं तस्मै न रोचते। स प्यानोवादनमत्यजत्। तरणाभ्यासायापि स कठिनतयैव गम्येत। यावद्यावत्स वर्धते तस्यैतादृशो व्यवहार गच्छेदितीच्छामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें