सोमवार, 30 मई 2022

ग्रीष्मकालीनवर्गः

छात्रा अयाचन्त ग्रीष्मकाले वर्गो भवेदिति। गतेषु षञ्चमासेषु संस्कृतवर्गन्नापाठयम्। तस्मात्संस्कृतश्रवणभाषणावसरो नालभ्यत। तस्माद्दुखमनुभवामि। अतो ग्रीष्मवर्गः कर्तव्य इति चिन्तयामि। ममेच्छास्ति छात्रा सम्भाषणाभ्यासङ्कुर्युरिति। परन्तु न्यूनातिन्यूनं द्वौ छात्रौ व्याकरणं पिपठिषतः। व्याकरणं तु मह्यमपि रोचते। अतः पाठने न कोऽपि क्लेशः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें