बुधवार, 24 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ४)

दमनकः पिङ्गलकं कथितवान्…

वने कश्चन बुभुक्षितः शृगालः आसीत्। भोजनस्य अन्वेषणं कुर्वन् सः किञ्चित् युद्धक्षेत्रं दृष्टवान्। दूरात् सः उच्चनादं श्रुतवान्। विलक्षणः नादः सः। तादृशः नादः तेन पूर्वं कदापि न श्रुतः। सः भीतः। यः तं मारयिष्यति तादृशस्य कस्यचित् भयङ्करजीवस्य नादः अस्ति इति सः चिन्तितवान्। सः घोरभयम् अनुभूतवान्। भीत्या सः अग्रे गतवान्। एकस्य वृक्षस्य अधः मृदङ्गं दृष्टवान्। वायुवेगेन वृक्षस्य शाखाः मृदङ्गं ताडयन्ति स्म। तेन ताडनेन नादः उत्पन्नः।

शृगालेन पूर्वं कदापि मृदङ्गः न दृष्टः। सः अवधानेन मृदङ्गस्य समीपे गतवान् मृदङ्गं नुत्तवान् च। सः मृदङ्गः निश्चलः। यः एतादृशं नादं करोति निश्चयेन सः केनचित् वस्तुना परिपूर्णः, प्रायः भोजनेन, इति सः चिन्तितवान्। सः मृदङ्गस्य चर्म विदीर्णवान्। अन्तः किमपि नासीत्। सः समन्दहासं चिन्तितवान् - “अहं नादात् भीतः आसं परन्तु एतस्य अन्तः वायोः अतिरिक्तं किमपि नास्ति।”

शृगालः भोजनस्य अन्वेषणं अनुवृत्तवान्, इदानीं किञ्चित् निर्भयेन।

दमनकः कथां समाप्तवान् - “हे राजन्। केवलं नादः खलु। तथापि यदि भवान् इच्छति अहं गत्वा अनुसन्धानं करिष्यामि।”

पिङ्गलकः अनुमतिं दत्तवान्। दमनकः अनुसन्धानाय गतवान्।

दमनकस्य गमनस्य पश्चात् दमनकः किम् इच्छति इति पिङ्गलकः ससन्देहं चिन्तितवान् - “स्यात् नाम मया दमनके विश्वासः न करणीयः। मम मन्त्रिगणे अहं तस्मै पदं न दत्तवान् एतेन कारणेन तस्य मनसि द्वेशभावना भवेत्। प्रायः सः मम अहिताय व्यवहारं कुर्यात्। यः बलवान् अस्ति परन्तु सर्वेषु विश्वासं करोति, तस्य अपेक्षया दुर्बलं परन्तु बुद्धिमन्तं नरं वञ्चयितुं दुष्करम् - इति उच्यते। न, अहं शृगाले विश्वासं न करिष्यामि। सावधानं भविष्यामि।”

यत्र सञ्जीवकः तृणानि खादति स्म तत्र दमनकः आगतवान्। सः केवलं शाकाहारी पशुः इति दृष्ट्वा दमनकः त्वरया राज्ञः समीपे गत्वा यत् दृष्टं तत् राजानं सूचितवान्।

पिङ्गलकः तस्मिन् विश्वासं न कृतवान् - “भयङ्करगर्जनं कुर्वन्तं एतं जीवं भवान् दृष्टवान् - एतत् सत्यं वा?” शृगालः अङ्गीकारं दर्शितवान्। सिंहः उक्तवान् - “भवान् सत्यं वदति इति मन्ये। यतः भवान् जीवितः आगतः अतः भवान् तं दृष्टवान् इति चिन्तयामि। शक्तिमन्तः जीवाः भवादृशान् तुच्छजन्तून् न मारयन्ति। चण्डावातः तृणं न उत्पाटयति, वृक्षान् उत्पाटयति। भवान् न तत्तुल्यः इति तेन जीवेन चिन्तितम्। सः निश्चयेन शक्तिमान् अस्ति।”

पिङ्गलकः घोरभयम् अनुभवन् आसीत्।

दमनकः विनम्रतया परन्तु दृढतया उक्तवान् - “हे राजन्। तं जीवम् अनुरोधं करिष्यामि यत् सः भवता सह मिलतु इति।” पिङ्गलकः अङ्गीकारं दत्तवान्।

दमनकः वृषभस्य समीपे गत्वा आदिष्टवान् “हे वृषभ। सर्वाणि कार्याणि त्यजतु। मम राजानं मिलतु।”

कः राजा इति यदा सञ्जीवकेन पृष्टं तदा दमनकः उच्चतरेण स्वरेण उक्तवान् “भवान् शक्तिशालिसिंहं पिङ्गलकं न जानाति? अकारणं निरन्तरं गर्जनकारणात् सः भवन्तं निश्चयेन दण्डयिष्यति।”

सञ्जीवकः भीतः। निश्चयेन मरणदण्डं प्राप्स्यति इति सः चिन्तितवान्। सः दमनकम् अनुरोधं कृतवान् “कृपया मम साहाय्यं करोतु। भवान् बुद्धिमान् अस्ति। राजानम् उक्त्वा मम जीवनं रक्षयतु। अहं भवता सह आगमिष्यामि।”

अत्रैव तिष्ठतु इति वृषभम् उक्त्वा दमनकः पिङ्गलकस्य समीपे गतवान् उक्तवान् च - “हे राजन्। एषः न साधारणजीवः। सः शिवदेवस्य वाहनम्। तेन सह मैत्री करणीया।”

पिङ्गलकः उक्तवान् - “पूर्वमेव मया चिन्तितं खलु, एषः न साधारणः जीवः। तं महन्तं वृषभम् अत्र आनयतु। तं मेलिष्यामि।

दमनकः सञ्जीवकं गत्वा तं सूचितवान् - “अस्तु। मम अनुरोधेन राजा भवन्तं न मारयिष्यति। परन्तु आवयोः सम्मतिः भवतु। राजा भवन्तम् आदरं दर्शयिष्यति इति व्यवस्थाम् अहं करिष्यामि। परन्तु भवान् सर्वदा मम समीपे तिष्ठतु, मम निर्देशं शृणोतु। राज्ञः प्रीतेः दुरोपयोगं मा करोतु अन्यथा भवतः दशा अपि दन्तिलवणिक् इव भवेत्।”

“दन्तिलेन सह किं प्रवृत्तम्?” सकुतूहलं पृष्टवान् सञ्जीवकः।

तदानीं दमनकः सञ्जीवकं दन्तिलवणिजः कथां श्रावितवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें