बुधवार, 21 अप्रैल 2021

नूतनप्रयोगः

पर्याप्तनिद्रा मह्यं दुर्लभा। कथं पर्याप्तनिद्रा प्राप्तुं शक्यतयिति सर्वदा मस्तिष्के गणना प्रचलति। एकः प्रयोग आरब्धः। रात्रौ निद्रायाः पूर्वमूर्जांशयुक्तभोजनञ्जग्ध्वा निद्रां गन्तव्यमिति प्रयते। तस्मान्निद्राधिका भवेदित्यहमूहे। गतनिशयोः स प्रयोगः सफलो जातः। षड्घण्टाभ्योऽधिका निद्रा प्राप्ता। दिने निद्राभावाच्छ्रान्तिन्नानुभवामि। एतदेव प्रवर्तिषीष्ट।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें