शनिवार, 2 जून 2018

अपव्ययितजीवनम्

दूरदर्शने ‘ईवल्-जीनियस्’ नाम्ना धनकोषलुण्ठनस्य विषये वृत्तान्तं दृष्टवान्। २००३ तमे वर्षे न केवलं धनकोषलुण्ठनं प्रववृते कस्माच्चिद्दुर्भाग्यवतः पुरुषादपराधिनो विस्फोटेन तज्जीवनमप्यपजह्रुः। प्रमुखापराधिनी ‘मार्जरी-आर्मस्ट्रोंग’ नाम्ना काचन स्त्री। यौवने सा सुन्दरी बुद्धीमती च। विश्विद्यालये सोत्तमा छात्रा। परन्तु मान्सिकासन्तुलनवशात् सा नैतिकमार्गं तत्याज। सा कूटयोजना रचयामास। तस्याञ्जीवने बहवो जना मृत्युं प्रापुः - तन्निमित्तम्। अन्ततः सर्वकारस्ताङ्कारागारे पातयामास। सा तस्या जीवनमपव्ययीकृतवती। यथा पूर्वोक्तं सा बुद्धिमती सुन्दरी च। नैतिकमार्गेणैव सा सर्वं प्राप्तुमशक्ष्यत्। अपव्ययितजीवनं तस्याः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें