रविवार, 3 जून 2018

ऐन्स्टैनः

दूरदर्शने ‘ऐन्स्टैन्स्-मैन्ड्’ इति वृत्तान्तं दृष्टवान्। ऐन्स्टैनवर्येण प्रतिपादितस्य ‘रिलेटिविटि’ सिद्धान्तस्य विषये वृत्तान्तोऽयम्। ऐन्स्टैनवर्यः १९१५ तमे वर्षयिममं सिद्धान्तं ददौ। रिलेटिविटिसिन्द्धान्तं रोरुच्यते मह्यम्। आ बाल्यादहमस्मिन् विषये काले काले पठामि। अस्मिन्विषये बहूनि पुस्तकान्यपि मत्सकाशे वर्तन्ते। कस्मिँश्चिद्भविष्यत्दिवसेऽहमेष सिद्धान्तं सम्यकतया परिशीलयामीत्यहमभिलषामि। भौतिकशास्त्रपठनं बहुसमयँय्याचते। इदानीन्तु कुटुम्बजीविकयोर्दायित्वौ वर्तेते। स्यान्नाम सेवानिवृत्तेरनन्तरं पठितुं शक्तास्मि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें