शनिवार, 23 जून 2018

स्मितरेखा-२

‘स्मितरेखा’ इति पुस्तकस्य पठनं समापम्। पठितेषु पुस्तकेषु पुस्तकमिदं मम प्रियतमं बभूवेति न काप्यतिशयोक्तिः। अत्युत्कृष्टभाषया सुसज्जितमदः पुस्तकं मां परमानन्दमदात्। अनेन पुस्तकेनोपपञ्चशता नूतनशब्दा मत्स्मृतौ समाविष्टा इति मन्ये। कृच्छ्रेण महदोद्यमेन पुस्तकं पठितवानहँय्यतो मां कठिनाभात् पुस्तकभाषा। यथा कठोरव्यायामस्य पश्चात् सम्पूर्णगात्रं परितपति परन्तु तेनानन्दमनुभूयते तथैवास्य पठनात् परं मस्तिष्को वेदनामन्वभवत्परन्त्वानन्दोऽप्यन्वभूयत्। पुस्तके तु केवलमुपशताः पृष्ठा वर्तन्ते परन्त्वेकमासप्रायो व्ययितो मया पठने। काश्चन कथास्तु द्विवारमपठम्। ‘स्मितरेखा’ इति शब्दस्यार्थस्तु मन्दहास एवास्तीतीदानीमहञ्जाने। उदर्केऽप्येतादृशानि पुस्तकानि पठ्यासम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें