रविवार, 10 जून 2018

इन्सोम्निया

‘इन्सोम्निया’ इति चलच्चित्रमपश्यम्। बहुसम्यक् चलच्चित्रम्। अलास्काप्रदेशे काचन मृतकन्याया विचारणा कुर्वाणः कश्चनारक्षकोऽकामतस्तस्य सहकर्मकरिणं ममार। पूर्वङ्कस्मिँश्चिद्विषये तयोः किञ्चिद्विवादं बभूव। कोऽपि न मन्येत यत् स तं स्वच्छन्दतया न ममारेति विचिन्त्य स हननस्य तिरोधानञ्चक्रे। यः पुरुषस्ताङ्कन्यां ममार सोऽमुमारक्षकं सूचयामास यत् स जानात्यारक्षकेण किङ्कृतम्। परस्परं साहाय्यङ्करणीयमावाभ्यां स बभाण। अहं त्वया कृतन्न कथयामि त्वं मया कृतं मा वादीर्हन्ता निजगाद। अग्रे किं प्रवृत्तमहन्न कथयामि। चलच्चित्रं दृश्यताम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें