शनिवार, 16 जून 2018

सम्भाषणशिबिरम्

श्वः संस्कृतसम्भाषणशिबिरमारप्स्यते। शिबिरशुल्कं पञ्चसप्तत्यधिकशतरुप्यकाणि। मन्ममतावेतावत्शुल्कमधिकतरम्। शिबिरसञ्चालकौ मया मन्त्रणा न कृतवन्तौ। एतावत्पर्यन्तङ्केवलं त्रिजनैः पञ्जीकृताः। अहमाश्चर्यचकितो नास्मि। संस्कृतस्य कृते जना एतावद्धनन्न व्ययेयुः। मन्मतौ शिबिरं निश्शुल्कन्न भवेत् परन्त्वेतावत्शुल्कमपि न भवेत्। अधिकतमं शतरुप्यकाणि परिमितानि शुल्कं सुष्ठ्विति मन्येऽहम्। शिबिरार्थङ्कति जना आग्नतारः श्वो द्रष्टास्मि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें