शनिवार, 2 जून 2018

परीक्षा

केभ्यश्चिद्गतप्ताहेभ्योऽहं संस्कृतवर्गं पाठयामि। परीक्षया विना विद्वत्ता न वर्धतयति मन्येऽहम्। अतः पुस्तकस्य प्रतिपाठं प्रपाठ्याहं परीक्षायोजयामि। छात्राः परीक्षाभयात् पठन्ति स्मरणीया अंशाः स्मरन्ति च। सर्वे छात्राः परीक्षायोजनार्थं मह्यङ्कृतज्ञता दर्शयन्ति। परीक्षातीवोपयोगिनी ते विभावयन्ति। अहञ्छात्रोत्साहं द्रष्टुं शक्नोमि। आस्माकीनस्य समयस्य सदुपयोगं भवति नूतनजनानां संस्कृतज्ञानँव्वर्धते च तत्तु महते सन्तोषाय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें