शनिवार, 2 जून 2018

अवसन्नता

निरामयचिरजीवनार्थं व्यायामस्य महत्वपूर्णता तु लोकज्ञाता। तन्निमित्तमहं प्रतिदिनं व्यायामङ्करोमि। पूर्वमहमार्धघण्टा यावद्व्यायामङ्करोमि स्म। तत एकघण्टा यावदारभे। परन्तु यदि घण्टा यावद्व्यायामङ्क्रियेत शरीराङ्गेषु वेदनामनुभवामि। यदि घण्टा यावच्चलनयन्त्रे चलामि तर्हि दक्षिणजानुगुल्फयोर्वेदनामनुभवामि। यदि घण्टा यावल्लौहभारमुद्धरामि तर्हि वामबाहौ वेदनामनुभवामि। अधिकव्यायामेन मद्रक्तचापं न्यूञ्जायते, सम्यङ्निद्रापि मया प्राप्यते। मम गुरुत्वन्न्यूनायते। शारीरिकहानिभयादहमधिकव्यायामकरणस्य विषयेऽभिशङ्के। पूर्वोक्तँल्लाभाँश्च्युतिर्मामवसन्नङ्करोति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें