शुक्रवार, 1 जून 2018

शीलारजनीशौ

दूरदर्शने रजनीशो नाम्ना कश्चनाध्यात्मिकगुरुर्विषये वृत्तान्तं दृष्टवान्। ‘व्हैल्ड्-व्हैल्ड्-कन्ट्री’ इति १९८० तमे दशके सात्त्विकघटनास्वाधारितोऽद्भुतवृतान्तः। गुरोस्तस्य मुख्यकर्मकरिण्याः शीलायाश्च नेतृत्वे किङ्किं प्रवृत्तमिति दृष्ट्वा मम चिबुकं तु भूतले पतितवान्। लोकः कञ्चन मनुष्यङ्कथमीश्वरायतयिति दृष्ट्वा विस्मितोऽस्मि। जना गतानुगतिकतया किमपि कर्तुं सज्जाः। शीलारजनीशौ स्वच्छन्दतया बहूनि दुष्कर्माणि चक्रतुः। तावुछृङ्खलौ बभूवतुः। रजनीशस्य विश्वसितकर्मकरिण्याः शीलायाः कथने तस्य भक्ता अन्याञ्जनान् संहर्तुमपि सज्जिताः। ते कृत्स्नग्रामं विषं ददुः। शीला सम्पूर्णग्रामं संहरणमादिदेश, सर्वकारीणि कार्यालये विस्फोटङ्कारयञ्चकार, सर्वकार्यधिकारिणो हननकपटप्रबन्धं रचयामास तथापि सा केवलं सार्धत्रीणि वर्षाणि यावत्कारागारे समयँय्यापयञ्चकार! स गुरुरपि किमपि दण्डन्न प्राप! अहो, एनयोः सौभाग्यम्! विस्तरेभ्यो वृत्तान्तं वीक्षस्व, जीवने किङ्किन्न करणीयं तदवगतयेऽपि वीक्षस्व।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें