रविवार, 16 सितंबर 2018

नूतनवर्गः-४

अद्य सम्भाषणशिबिरं प्रचलिष्यति। गतवर्गे सङ्ख्या पाठयितुन्नाशक्नवम्। अद्यैते विषयाः पाठयिष्यामि -

सङ्ख्या
समयः
सर्वनामानां बहुवचनम् - एते, एताः, ते, ताः, एतानि, तानि
लोटलकार - गच्छतु, उपविशतु, ददातु, करोतु, खादतु, पिबतु, नयतु, लिखतु

सम्भाषणमभ्यासमपि करिष्यामहे। सम्भाषणोपायाः -

१. दिनचर्या
२. परिचयः (अहङ्कः?, कतिवादनयुत्तिष्ठामि?, कुत्र कार्यङ्करोमि? मम कति पुत्राः पुत्र्यः सन्ति?)
३. ह्योऽहङ्किङ्कृतवान्?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें