रविवार, 2 सितंबर 2018

अष्टाध्यायी सहजबोध

अद्य ‘अष्टाध्यायी सहजबोध’ इत्याख्यस्य ग्रन्थस्य क्रयणादेशमदाम्। इमङ्ग्रन्थङ्क्रेतुं दीर्घकालादहञ्चिन्तयन्नस्मि। अस्मिन्देशेऽयङ्ग्रन्थः कृछ्रलब्धः। अन्तर्जालेन क्रयणादेशमदाम्। केषुचिद्दिनेषु ग्रन्थ आगच्छेत्। चतुर्षु भागेषु विभक्तो महार्घो सुमहद्ग्रन्थोऽयम्। नवत्यधिकचतुश्शताधिकद्विसहस्र पृष्ठैर्गुम्फितोऽयङ्ग्रन्थो मत्पञ्चाशीती रुप्यकाण्यचिच्यवत्। आदावेतावन्ति रुप्यकाणि चिक्रीषा नासीन्मम परमयङ्ग्रन्थो मयि कौतुकञ्जनयति। प्रवरया वैयाकरण्या श्रीमत्या दीक्षितपुष्पया नूतनविध्या व्याकरणः प्रतिपादितो ग्रन्थेऽस्मिन्। अनेन ग्रन्थेन षण्मासाभ्यन्तरेऽष्टाध्याय्यां दत्ता धातुप्रक्रियावगन्तुं शक्यते तया लेखिकया प्रख्यापितम्। यद्येतत्सत्यं तर्हि पञ्चाशीती रुप्यकाणि त्वल्पमूल्यमेव। किञ्च संस्कृतव्याकरणे नूतनग्रन्थरचनायै प्रोत्साहनार्थमेतस्य धनस्य व्ययेन ममासक्तिर्लघुयोगदानञ्च मया दर्शितम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें