शनिवार, 22 सितंबर 2018

सुषुप्तिः

कतिपयरात्रिभ्यः सुषुप्तिः प्राप्ता। कासुचिद्रात्रिषु दीर्घनिद्रापि प्राप्ता। केन कारणेन? अहङ्किञ्चित्परिवर्तनङ्कृतवान्। दिनेऽधिकभोजनङ्खादामि। पर्याप्तोर्जांशेन (‘कार्बोहायड्रेट्स्’) प्रोभूजिनेन (‘प्रोटीन्’) समन्वितानि खाद्यानि खादामि। तुषौषधं (‘फायबर-सप्लीमेण्ट’) न्यूनतया गृह्णामि। तन्निमित्तं रात्रौ वातस्फीतता न्यूना जाता। अतो निशि तेन हेतुना न जागर्मि। पर्याप्तभोजनेन निशि वपुसि वेदना नानुभूयते। परन्त्वेका चिन्ता बाधते। यतोऽधिकं भोजनङ्खादाम्यतो मम भारो वर्धमानः। साशंसं पेशीनाङ्गुरुत्वं वर्धते न तु चर्मवसायाः। मयावधातव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें