मंगलवार, 4 सितंबर 2018

अष्टघण्टा यावन्निद्रा

गतरात्रावष्टघण्टा यावन्निद्रालब्धा। एतद्विरलम्। अद्य निद्राहीनः क्लान्तो नाहम्। गतरात्रौ केन हेतुना सम्पूर्णनिद्रा लब्धेति चिन्तयामि। ह्या रात्रावपि स्वप्ना मामजागरयन्। परन्तु प्रतिवारं पुनः स्वपितुमशक्नवम्। किं भिन्नम्? न जाने। गतरात्रौ मम मस्तिष्को वेगेन नाधावत्। ह्यो दिने चलनयन्त्रे मीलद्वयँय्यावदचलम्। अपि नाम तस्माच्छ्रान्तोऽभवम्। ह्यः प्रातराश ऊर्जांशेन परिपूर्ण आसीत्। अपि नाम तद्धेतोः? अष्टघण्टानिद्राकरणविधिरन्वेषणीयः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें