रविवार, 9 सितंबर 2018

नूतनवर्गः-३

अद्यतने वर्गे पुनस्मरणीयान्यंशान्येतानि
भवतः नाम किम्?
भवत्याः नाम किम्?
मम नाम रामः।
मम नाम रमा।
भवान् कुत्र कार्यं करोति?
भवती कुत्र कार्यं करोत?
अहं कखग कार्यालये कार्यं करोमि।
अहं कखग संस्थायां कार्यं करोमि।

एतान्यंशान्यद्य पाठनीयानि
सर्वनामानि -
सः रामः। सा रमा।
एषः रामः। एषा घटी।
एतत् पुस्तकम्। तत् फलकम्।
सः कः? सा का? तत् किम्?

भवतः पुत्रस्य नाम किम्?
भवत्याः पुत्रस्य नाम किम्?
कस्य लेखनी, कस्याः पुस्तकम्।
एतस्य लेखनी, एतस्याः पुस्तकम्।
एतत् रामस्य पुस्तकम्।
एतत् रमायाः पुस्तकम्।
नद्याः जलम्।
वृक्षस्य फलम्।
अर्जुनस्य रथः।
भारतदेशस्य राजधानी।
बालिकायाः वस्त्रम्।
महिलायाः शाटिका।

सङ्ख्या
एकम्, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव, दश, एकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश, षोडश, सप्तदश, अष्टादश, नवदश, विंशतिः।

समयः
एकवादनम्, द्विवादनम्, सपादपञ्चवादनम्, सार्धपञ्चवादनम्, पादोनषड्वादनम्, पञ्चन्यूनदशवादनम्, पञ्चाधिकदशवादनम्।

अहं पञ्चवादने उत्तिष्ठामि।
अहं सार्धसप्तवादने कार्यालयं गच्छामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें