रविवार, 30 सितंबर 2018

नूतनवर्गः-५

अद्यतने वर्गे पाठनीया अंशाः -

भवान्, भवती
कः का किम्
कस्य, कस्याः
अत्र, कुत्र, तत्र, सर्वत्र, अन्यत्र
अस्ति नास्ति

क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि

उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें