रविवार, 16 सितंबर 2018

लघुतन्त्रांशस्पर्धा

गतसप्ताहे कार्यालये लघुतन्त्रांशस्पर्धाभवत्। द्वयोर्दिनयोः कञ्चन नूतनतन्त्रांशं रचयित्वा सर्वेषां प्रत्यक्षं दर्शनीय इति नियम आसीत्। दिनद्वये कश्चन प्रकल्पः साधनीय इति तु मामत्योद्विग्नपूर्णकार्यमभात्। आरात्रि कार्यङ्कुर्यामिति मयोहितम्। अतोऽहं तस्यां स्पर्धायां भागन्नावहम्। स्पर्धायां समाप्तायामहं प्रतिस्पर्धिनः पृष्टवाँस्ते कियत्कार्यङ्कृतवन्तः। आरात्रि कार्यङ्कृतवन्त इति सर्वयुक्तवन्तः। अहमलसो न। परङ्कस्यैचिद्वाणिक्संस्थायायारात्रिकार्यकरणं मह्यन्न रोचते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें