शनिवार, 29 सितंबर 2018

पामरयोर्नृशंसता दुष्कर्म च

चिरकालादहं स्वदेशात्प्रोषितः। स्वदेशाद्घोरवार्ता प्राप्ता। काभ्याञ्चित्पामराभ्यां प्रतिवेशिन्यौ निर्घृणं मारिते। माता पुत्री च। मातुः कन्धरा कर्तिता। विकलाङ्गिन्याः पुत्र्याः शिरो भग्नम्। असौ नृशंसता हन्तारौ धनस्य कृते न चक्राते। तौ गृहाद्धन्न निन्यतुः। कश्चनान्य हेतुः। को हेतुः कोऽपि न जानाति। नवत्यधिकनवशताधिकसहस्रवर्षादारभ्य ते मम प्रतिवेशिन्यावास्ताम्। तत्काले तु तयोर्गेहेऽन्ये सदस्या अप्यासन् - पुत्रौ पतिश्च। कतिपयवर्षेभ्यः पूर्वं पतिर्मृतः। सापि विचित्रा कथा। पतिर्मृत उत मारित इति विचिकित्सा। अद्यत्वे पुत्रावन्ययोर्नगरयोर्वसतः। माता पुत्री च गेहयेकले वसतः स्म। अतिदुःखकरिणी वार्तेयम्। मम हृदयं रोरुदीति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें