रविवार, 2 सितंबर 2018

जिगमिषा नास्ति

सामान्यतो जनाः सप्ताहान्ते कुत्रचिद्गच्छन्ति। मयि तु कदापि कुत्रापि गमनाय जिगमिषा नास्ति। ह्यस्तु देवालये जन्माष्टमीपर्व आयोजितः। तत्रापि नाजिगमिषम्। गेहे स्थिरीभूय पुस्तककीट इवादिनंं पुस्तकानि पिपठिषामि। यदि बहिर्गमनाय जिगमिषा जायते तर्हि काफ्यापणङ्गत्वा पुस्तकं पठामि। तावदेव मम बहिर्गमनस्य जिगमिषा। प्रायेण गमनाय विरक्तोऽहम्। घोरनिदाघः प्रवर्तते। सर्वत्र जनसम्मर्दो दरीदृश्यते। वाहनस्थापनस्थलन्न लभ्यते। अतो विरक्तो भवाम्यहम्। परन्तु सुतः क्वचिन्नेतव्य इति चिन्तयामि। सर्वदा गृहे स्थानं तस्य क्षेमाय न। अद्य तं मत्स्यागारन्नेष्यामीति चिन्तयामि। अस्मासु केनाप्स्य नगरस्य मत्स्यागारो न दृष्टः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें