शनिवार, 22 सितंबर 2018

मुमूत्रिषा

मम मुमूत्रिषाया विषये यूयन्न पिपठिषथेति विभावयामि। परन्त्वन्यैर्मामकीना लेखाः पठितव्याः कदाहमिति विचिन्त्य लेखा लिखितवान्? यदि सा चिन्ता मां बाधते स्म तर्ह्येतादृश्याः कठिनभाषायाः प्रयोगन्न कुर्याम्। अद्यत्वे वातानुकूलपर्यावरणवशात् पिपासा न बाधते। तन्निमित्तं पर्याप्तजलन्न पीयते। पर्याप्तजलं पानीयमिति विद्वद्भिरुद्यते। अतोऽहञ्जलं पिबामि। कार्यालयेऽपि सङ्गणकस्य प्रत्यक्षं बहुभ्यो होराभ्यो नासिसिषाम्यतो भूयो भूयो गत्वा चायपेयञ्जलं वा पिबामि। तुषौषधं सेवनीयमिति वैद्येनादिष्टम्। तस्मायधिकजलमपेक्ष्यते। फलतः समधिका मुमूत्रिषा पीडयति। अपराह्णेऽधिकानि पानीयानि न पातव्यानि मयेति चेष्टे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें