सोमवार, 3 सितंबर 2018

चतुरङ्गेन पीड्यते

गतकतिपयदिनेभ्यो मम पुत्रश्चतुरङ्गन्न क्रीडति। चतुरङ्गक्रीडायां प्रवर्तमानं बृहच्चिन्तनं तं विरक्तोऽकारयत्। ह्यः कथञ्चित्स क्रीडितुं सन्नद्धः। ह्योऽहं तमजापयम्। यतः स ह्यो विजितवानतोऽद्य स पुनः क्रीडनार्थमन्वरुधत्। अहन्तु सहर्षमङ्ग्यकार्षम्। प्रथमक्रीडायामहमजैषम्। यदाकदाचिदपि स क्रीडायां पराभूतः स सर्वदा पुनः क्रीडितुमनुरुणद्धि। अद्यापि तेनैवमकृतम्। द्वितीयक्रीडा प्रवर्तमानासीत्। एतावत्पर्यन्तङ्कोऽपि न विजितप्राय आसीत्। सहसा स आसन्दं प्रक्षिप्योच्चैस्तराङ्क्रन्दनमारब्ध। चतुरङ्गस्य मूर्धन्यचिन्तनं तं पीडयति तस्मिञ्छिरोभ्रमणञ्जनयति चेति तेन हेतुर्दत्तः। अहन्तु विस्मितोऽभूवम्। सामान्यतः शिष्टबालकः स एवन्न व्यवहरति। विद्यालयस्य चतुरङ्गसमूहे तेन भागं वाहयामीति चिन्तयन्नासं परमिदानीन्तु तस्मिन् विचारे संशयमेघा डयमानाः परिलक्ष्यन्ते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें