सोमवार, 3 सितंबर 2018

अलसं दिनम्

प्रातस्तराञ्चतुर्वादनयुत्थाय घण्टायावत्पर्यन्कयेव शयानोऽभूवम्। पञ्चवादने पर्यङ्कं त्यक्त्वा चायपेयमपाक्षमपाञ्च। तदनन्तरं दूरदर्शने काश्चिद्वार्ता अद्राक्षम्। सप्तवादने भार्या पुत्रश्चोदस्थाताम्। ततः प्रातराशमबभक्षाम। अनन्तरङ्घण्टायावच्चलनयन्त्रे मीलद्वयमभ्रमिषम्। परस्तात्स्नात्वा सङ्गणके कञ्चन समयँय्यापितवान् पुत्रेण सह चतुरङ्गमक्रीडिषम्। मध्याह्नभोजनङ्कृत्वा लघुनिद्रामकार्षम्। अनन्तरमुत्थाय चायपेयं पीत्वा वस्त्राणि प्राचिक्षलम्। तदन्वपराह्णतन्यो वार्ता अश्रौषम्। जानाम्यहमलसदिनं प्रतिभाति परं रात्रौ पर्याप्तनिद्राया अभावात्क्लान्तोऽभूवम्। अतः किमपि विशिष्टङ्कर्तुञ्चिकीर्षा नाभूत्। श्वस्तु कार्यालयङ्गन्तव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें