रविवार, 9 सितंबर 2018

वृष्टिरपप्तत्

ह्यो मयैष्यद्यच्छ्रीघ्रं वृष्टिर्भवेत्। अद्याप्रातर्वृष्टिः पतन्नस्ति। सर्वे पादपाः कुशश्च हरितायन्ते। ह्यः पर्यन्तन्तु ते पाण्डुवर्णिता आसन्। सामान्यतः पुत्रस्तस्य माता चापराह्णे लघुनिद्राङ्कुर्वाते परन्त्वद्य तौ जागरितौ। अद्य साँयकाले चायपेयेन पुरस्सरं समोसाखाद्यानि खादेमेति चिन्तयामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें