शनिवार, 8 सितंबर 2018

अलक्सान्डर

ह्यः ‘अलक्सान्डर’ नाम्ना चलच्चित्रमपश्यम्। यथा नाम्नेङ्गितमेतच्चलच्चित्रं पुरातनस्य यवनराज्ञोऽलक्षेन्द्रस्य विषयेऽस्ति। सार्धत्रिघण्टा यावच्चलद्दीर्घञ्चलच्चित्रमिदम्। दिनद्वये मया दृष्टम्। उत्तमञ्चलच्चित्रम्। यवनदेशादारभ्य भारतपर्यन्तमलक्षेन्द्रस्य तस्यानीकस्य च सङ्ग्रामो दर्शितः। प्रायो दशवर्षेभ्यः स तस्यानीकश्च योयुध्याञ्चक्राते। एतावद्भ्यो वर्षेभ्यो युद्ध्वा भारतमागतवति तस्यानीकः परिश्रान्तो बभूव। गङ्गापर्यन्तमागतवत्सु सैनिका न युयुत्सवः। तेषां युयुत्सा शीर्णा जाता। सैनिकास्तेषाङ्कुटुम्बानि द्रष्टुमभिलेषुः। तेषु प्रतिजिगमिषा ववृधे। अन्ततोऽलक्षेन्द्रोऽङ्गीचकार। अतो भारतं पराधीनमङ्कृत्वैव ते यवनदेशं प्रतिजग्मुः। यदि ते न प्रतिजग्मुर्भारतदेशस्य संस्कृतिरद्य कीदृशी स्यात्को जानीयात्?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें