शनिवार, 15 सितंबर 2018

अष्टाध्यायी सहजबोध - २

कतिपयदिनेभ्यः पूर्वम् ‘अष्टाध्यायी सहजबोध’ इति पुस्तकं प्राप्तम्। अद्वितीयपुस्तकमिदम्। हिन्दीभाषया पाणिनीयप्रक्रिया पाठ्यतेऽनेन पुस्तकेन। चतुरभागेषु विभक्तो ग्रन्थोऽयम्। चतुर्णां भागानां विषया इमे -

प्रथमभागः - सार्वधातुकतिङ्न्तकृदन्तप्रक्रिया
द्वितीयभागः - आर्धधातुकतिङ्न्तप्रक्रिया
तृतीयभागः - आर्धधातुककृदन्तप्रक्रिया
चतुर्थभागः - तद्धितप्रक्रिया

एतदतिरिच्येतोऽप्यप्रकाशिताश्चत्वारो भागाः। तयिमे -

पञ्चमभागः - स्त्रीसुबन्तप्रत्ययाः
षष्ठभागः - कारकसमासप्रकरणे
सप्तमभागः - स्वरप्रक्रिया
अष्टमभागः - अवशिष्टविषयाः

अप्रकाशितभागाः शीघ्रातिशीघ्रं प्रकाश्यासुः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें